HEADLINES


More

राजकीय महाविद्यालय फ़रीदाबाद के संस्कृत विभाग द्वारा राष्ट्रीय संगोष्ठी का आयोजन

Posted by : pramod goyal on : Thursday 26 October 2023 0 comments
pramod goyal
Saved under : , ,
//# Adsense Code Here #//


 पंजवाहरलाल नेहरू राजकीय स्नातकोत्तर महाविद्यालयफरीदाबाद के संस्कृत विभाग द्वारा सौराष्ट्र विश्वविद्यालयगुजरात के संस्कृत विभाग तथा चातुर्वेद-संस्कृत प्रचार-संस्थानकाशी के संयुक्त तत्त्वावधान में  'श्रीमद्भगवद्गीतापर ऑनलाइन माध्यम से राष्ट्रीय संगोष्ठी का आयोजन किया गया । इस अवसर पर संगोष्ठी की मार्गदर्शिका महाविद्यालय की प्राचार्या डॉरुचिरा खुल्लर ने अपने उद्बोधन में कहा कि श्रीमद्भगवद्गीता का ज्ञान आज भी पूरी तरह से प्रासंगिक है तथा हम सभी को इस से लाभ लेना चाहिए । संगोष्ठी की अध्यक्षता राष्ट्रपति-पुरुस्कार प्राप्त प्रसिद्ध संस्कृत विद्वान प्रोजयप्रकाश नारायण द्विवेदी जी द्वारा की गयी । प्रोद्विवेदी ने कहा कि गीता वैश्विक ही नहीं अपितु ब्रह्मांडीय ज्ञान है। संगोष्ठी के मुख्य वक्ता इलाहाबाद विश्वविद्यालय के पूर्व प्रोफेसर डॉजटाशंकर तिवारी जी ने अपने वक्तव्य में गीता के दर्शन की वैश्विक व्यापकता पर चर्चा करते हुए विश्व के प्रमुख दार्शनिकों पर गीता के ज्ञान के प्रभाव का प्रामाणिक विश्लेषण प्रस्तुत किया। संगोष्ठी की विशिष्टवक्त्री प्रोदुर्गा जोशी जी ने श्रीमद्भगवद्गीता की मूल्यमीमांसा पर प्रकाश डालते हुए गीता में वर्णित धार्मिकसांस्कृतिकसामाजिक तथा आचारपरक मूल्यों पर सुन्दर चर्चा की ।

 संगोष्ठी के संयुक्त संयोजक महाविद्यालय के संस्कृत विभाग के प्राध्यापक डॉजोरावर सिंह ने कहा कि एकादशी तिथि पर आयोजित इस गोष्ठी में सभी दानों में सर्वश्रेष्ठ ज्ञानरूपी दान तथा सभी व्रतों में सर्वश्रेष्ठ माने गए स्वाध्याय रूपी व्रत का पालन किया गया । संगोष्ठी के आरम्भ में  बालिका श्रेयसी (आयु 5 वर्षद्वारा वैदिक मंगलाचरण किया गया तथा दिशा ठाकुर (आयु 11 वर्ष यजुष ठाकुर (आयु 12 वर्षद्वारा गीता के श्लोकों का पाठ किया गया । संगोष्ठी के समन्वयक सौराष्ट्र विश्वविद्यालय के संस्कृत विभाग के अध्यक्ष प्रोमनसुख मोलिया ने स्वागत भाषण प्रस्तुत किया । संगोष्ठी के संयोजक डॉचन्द्रकान्त दत्त शुक्ल ने बताया कि यह गोष्ठी प्रत्येक एकादशी तिथि को आयोजित की जाती है तथा इस क्रम में यह 21वीं राष्ट्रीय संगोष्ठी है । संगोष्ठी का संचालन प्रसिद्ध संस्कृत कवि डॉअरविन्द तिवारी ने सफलतापूर्वक किया ।  संगोष्ठी में देश के विभिन्न विश्वविद्यालयों  महाविद्यालयों के 100 से अधिक आचार्यो  शोधार्थियों ने भाग लिया । राजकीय महाविद्यालय फ़रीदाबाद की ओर से संस्कृत विभाग के प्राध्यापक डॉ गिरिराजडॉ गीता  सांध्यकालीन महाविद्यालय से डॉ उपासना शर्मासुमन जूनभगवान दासरिनाक्षी यादवसंगीताभूमेशडॉदुर्गेश शर्मा तथा दर्शन विभाग से वन्दना नोहरियामनोविज्ञान विभाग से डॉ कंचन जमीर आदि प्राध्यापक विशेष रूप से उपस्थित रहे ।


No comments :

Leave a Reply